Ganesh Chaturthi 2024 : बाप्पाच्या पूजेवेळी म्हणा हे 5 स्तोत्र, होईल इच्छा पूर्ण

Ganesh Chaturthi 2024 : येत्या 7 सप्टेंबरपासून देशभरात गणेशोत्सवाला सुरुवात होणार आहे. यावेळी गणपतीची स्थापना करुन मनोभावे पूजा-प्रार्थना केली जाते. पूजेवेळी काही स्तोत्र देखील म्हटले जातात. आयुष्यातील इच्छा पूर्ण होण्यासाठी पुढील काही स्तोत्र म्हणा.

Chanda Mandavkar | Published : Aug 30, 2024 7:44 AM IST / Updated: Aug 30 2024, 06:38 PM IST

15
श्री गणपति अथर्वशीर्ष

श्री गणेशाय नमः।

ॐ नमस्ते गणपतये। त्वमेव प्रत्यक्षम तत्त्वमसि ।

त्वमेव केवलङ् कर्ताऽसि। त्वमेव केवलम धर्ताऽसि ।

त्वमेव केवलम् हर्ताऽसि। त्वमेव सर्वङ् खल्विदम् ब्रह्मासि ।

त्वं साक्षादात्माऽसि नित्यम् ।। १.

ऋतं वच्मि । सत्यं वच्मि ।। २.

अव त्वम् माम् । अव वक्तारम् ।

अव श्रोतारम् । अव दातारम् ।

अव धातारम् । अवानूचानमव शिष्यम् ।

अव पश्चात्तात् । अव पुरस्तात् ।

अवोत्तरात्तात् । अव दक्षिणात्तात् ।

अव चोध्र्वात्तात् । अवाधरात्तात् ।

सर्वतो माम् पाहि पाहि समन्तात् ।। ३.

त्वं वाङ्मयस्त्वञ् चिन्मयः ।

त्वम् आनन्दमयस्त्वम् ब्रह्ममयः ।

त्वं सच्चिदानन्दाद्वितीयोऽसि ।

त्वम् प्रत्यक्षम् ब्रह्मासि ।

त्वम् ज्ञानमयो विज्ञानमयोऽसि ।। ४.

सर्वञ् जगदिदन् त्वत्तो जायते ।

सर्वञ् जगदिदन् त्वत्तस्तिष्ठति ।

सर्वञ् जगदिदन् त्वयि लयमेष्यति ।

सर्वञ् जगदिदन् त्वयि प्रत्येति ।

त्वम् भूमिरापोऽनलोऽनिलो नभः ।

त्वञ् चत्वारि वाव्पदानि || ५.

त्वङ् गुणत्रयातीतः। त्वम् अवस्थात्रयातीतः ।

त्वन् देहत्रयातीतः । त्वङ् कालत्रयातीतः ।

त्वम् मूलाधारस्थितोऽसि नित्यम् ।

त्वं शक्तित्रयात्मकः । त्वां योगिनो ध्यायन्ति नित्यम् ।

त्वम् ब्रह्मा त्वं विष्णुस्त्वम् रुद्रस्त्वम् इन्द्रस्त्वम् ।

अग्निस्त्वं वायुस्त्वं सूर्यस्त्वञ चन्द्रमास्त्वम्,

ब्रह्मभूर्भुवः स्वरोम्।। ६.

गणादिम् पूर्वमुच्चार्य, वर्णादिन् तदनन्तरम् ।

अनुस्वारः परतरः । अर्धेन्दुलसितम् ।

तारेण ऋद्धम् । एतत्तव मनुस्वरूपम् ।

गकारः पूर्वरूपम् । अकारो मध्यमरूपम् ।

अनुस्वारश्चान्त्यरूपम् । बिन्दुरुत्तररूपम् ।

नादः सन्धानम् । संहिता सन्धिः ।

सैषा गणेशविद्या । गणक ऋषिः ।

निचृद्गायत्री छन्दः । गणपतिर्देवता ।

ॐ गँ गणपतये नमः ।। ७.

गणपति अथर्वशीर्ष श्लोक

एकदन्ताय विद्महे ।

वक्रतुण्डाय धीमहि ।

तन्नो दन्तिः प्रचोदयात्।। ८.

एकदन्तञ् चतुर्हस्तम्, पाशमङ्कुशधारिणम् ।

रदञ् च वरदम् हस्तैर्बिभ्राणम्, मूषकध्वजम् ।

रक्तं लम्बोदरं, शूर्पकर्णकम् रक्तवाससम् ।

रक्तगन्धानुलिप्ताङ्गम्, रक्तपुष्पैःसुपूजितम् ।

भक्तानुकम्पिनन् देवञ्, जगत्कारणमच्युतम् ।

आविर्भूतञ् च सृष्ट्यादौ, प्रकृतेः पुरुषात्परम् ।

एवन् ध्यायति यो नित्यं स योगी योगिनां वरः || ९.

नमो व्रातपतये, नमो गणपतये,

नमः प्रमथपतये, नमस्ते अस्तु लम्बोदराय एकदन्ताय,

विघ्ननाशिने शिवसुताय, वरदमूर्तये नमः || १०.

फलश्रुति

एतदथर्वशीर्षं योऽधीते । स ब्रह्मभूयाय कल्पते ।

स सर्वविघ्नैर्न बाध्यते । स सर्वतः सुखमेधते ।

स पञ्चमहापापात् प्रमुच्यते ।

सायमधीयानो दिवसकृतम् पापन् नाशयति ।

प्रातरधीयानो रात्रिकृतम् पापन् नाशयति ।

सायम् प्रातः प्रयुञ्जानोऽअपापो भवति ।

सर्वत्राधीयानोऽपविघ्नो भवति ।

धर्मार्थकाममोक्षञ् च विन्दति ।

इदम् अथर्वशीर्षम् अशिष्याय न देयम् ।

यो यदि मोहाद्दास्यति स पापीयान् भवति ।

सहस्रावर्तनात् यं यङ् काममधीते,

तन् तमनेन साधयेत् ।। ११.

अनेन गणपतिमभिषिञ्चति ।

स वाग्मी भवति ।

चतुथ्र्यामनश्नन् जपति स विद्यावान् भवति ।

इत्यथर्वणवाक्यम् । ब्रह्माद्यावरणम् विद्यात् ।

न बिभेति कदाचनेति ।। १२.

यो दूर्वाङ्कुरैर्यजति । स वैश्रवणोपमो भवति ।

यो लाजैर्यजति, स यशोवान् भवति ।

स मेधावान् भवति । यो मोदकसहस्रेण यजति ।

स वाञ्छितफलमवाप्नोति ।

यः साज्यसमिद्भिर्यजति स सर्वं लभते, स सर्वं लभते ।। १३.

गणपति अथर्वशीर्ष श्लोक

अष्टौ ब्राह्मणान् सम्यग्ग्राहयित्वा,

सूर्यवर्चस्वी भवति ।

सूर्यग्रहे महानद्याम् प्रतिमासन्निधौ

वा जप्त्वा, सिद्धमन्त्रो भवति ।

महाविघ्नात् प्रमुच्यते। महादोषात् प्रमुच्यते।

महापापात् प्रमुच्यते । स सर्वविद् भवति,

स सर्वविद् भवति । य एवम् वेद ।। १४.

शान्तिमंत्र

ॐ भद्रङ् कर्णेभिः शृणुयाम देवाः ।

भद्रम् पश्येमाक्षभिर्यजत्राः ।

स्थिरैरङ्गैस्तुष्टुवांसस्तनूभिः

व्यशेम देवहितं यदायुः ।। १५.

ॐ स्वस्ति न इन्द्रो वृद्धश्रवाः ।

स्वस्ति नः पूषा विश्ववेदाः ।

स्वस्ति नस्ताक्ष्र्योऽअरिष्टनेमिः

स्वस्ति नो बृहस्पतिर्दधातु ।।

ॐ शान्तिः शान्तिः शान्तिः ।। १६.

25
गणपती स्तोत्र मराठी

साष्टांग नमन हे माझे गौरीपुत्रा विनायका ।

भक्तीनें स्मरतो नित्य आयुःकामार्थ साधती ॥१॥

प्रथम नांव वक्रतुंड दुसरें एकदंत ते ।

तिसरे कृष्णपिंगाक्ष चवथे गजवक्र ते ॥२॥

पाचवे श्री लंबोदर सहावें विकट नांव ते ।

सातवे विघ्नराजेंद्र आठवे धुम्रवर्ण ते ॥३॥

नववे श्री भालचंद्र दहावे श्री विनायक ।

अकरावे गणपती बारावे श्री गजानन ॥४॥

देवनांवे अशी बारा तीन संध्या म्हणे नर ।

विघ्नभीती नसे त्याला प्रभो ! तू सर्व सिद्धिदे ॥५॥

विद्यार्थ्याला मिळे विद्या धनार्थ्याला मिळे धन ।

पुत्रार्थ्याला मिळे पुत्र मोक्षार्थ्याला मिळे गति ॥६॥

जपता गणपती स्तोत्र सहा मासांत हे फळ ।

एक वर्ष पुर्ण होतां मिळे सिद्धी न संशय ॥७॥

नारदांनी रचिलेले झाले संपू्र्ण स्तोत्र हें ।

श्रीधराने मराठींत पठण्या अनुवादिले ॥८॥

॥ श्रीगणपती स्तोत्र संपूर्ण ॥

35
गणपती स्तोत्र संस्कृत

प्रणम्यं शिरसा देवं गौरीपुत्रं विनायकम् ।

भक्तावासं स्मरेनित्यमायु:सर्वकामार्थसिध्दये ॥१॥

प्रथमं वक्रतुडं च एकदंत द्वितीयकम् ।

तृतियं कृष्णपिंगात्क्षं गजववत्रं चतुर्थकम् ॥२॥

लंबोदरं पंचम च पष्ठं विकटमेव च ।

सप्तमं विघ्नराजेंद्रं धूम्रवर्ण तथाष्टमम् ॥३॥

नवमं भाल चंद्रं च दशमं तु विनायकम् ।

एकादशं गणपतिं द्वादशं तु गजानन् ॥४॥

द्वादशैतानि नामानि त्रिसंघ्यंयः पठेन्नरः ।

न च विघ्नभयं तस्य सर्वसिद्धिकरं प्रभो ॥५॥

विद्यार्थी लभते विद्यां धनार्थी लभते धनम् ।

पुत्रार्थी लभते पुत्रान्मो क्षार्थी लभते गतिम् ॥६॥

जपेद्णपतिस्तोत्रं षडिभर्मासैः फलं लभते ।

संवत्सरेण सिद्धिंच लभते नात्र संशयः ॥७॥

अष्टभ्यो ब्राह्मणे भ्यश्र्च लिखित्वा फलं लभते ।

तस्य विद्या भवेत्सर्वा गणेशस्य प्रसादतः ॥८॥

॥ इति श्री नारद पुराणे संकष्टनाशनं नाम श्री गणपति स्तोत्रं संपूर्णम् ॥

45
वक्रतुण्ड महाकाय

“वक्रतुण्ड महाकाय सूर्यकोटि समप्रभ। निर्विघ्नं कुरु मे देव सर्वकार्येषु सर्वदा॥”

55
मंत्रपुष्पांजली

ॐ यज्ञेन यज्ञमयजन्त देवास्तनि धर्माणि प्रथमान्यासन् ।

ते ह नाकं महिमान: सचंत यत्र पूर्वे साध्या: संति देवा: ॥

ॐ राजाधिराजाय प्रसह्य साहिने।

नमो वयं वैश्रवणाय कुर्महे।

स मस कामान् काम कामाय मह्यं।

कामेश्र्वरो वैश्रवणो ददातु कुबेराय वैश्रवणाय।

महाराजाय नम: ।

ॐ स्वस्ति, साम्राज्यं भौज्यं स्वाराज्यं

वैराज्यं पारमेष्ट्यं राज्यं महाराज्यमाधिपत्यमयं ।

समन्तपर्यायीस्यात् सार्वभौमः सार्वायुषः आन्तादापरार्धात् ।

पृथीव्यै समुद्रपर्यंताया एकरा‌ळ इति ॥

ॐ तदप्येषः श्लोकोभिगीतो।

मरुतः परिवेष्टारो मरुतस्यावसन् गृहे।

आविक्षितस्य कामप्रेर्विश्वेदेवाः सभासद इति ॥

॥ मंत्रपुष्पांजली समर्पयामि ॥

आणखी वाचा : 

Ganesh Chaturthi 2024 : बाप्पाच्या नैवेद्यासाठी 5 मोदकाचे प्रकार, पाहा रेसिपी

Ganesh Chaturthi 2024 : अष्टविनायकाच्या 8 गणपतींच्या मंदिरांची वाचा अख्यायिका

Read more Photos on
Share this Photo Gallery
Recommended Photos